E 1685-23 Śyāmārahasya
Manuscript culture infobox
Filmed in: E 1685/23
Title: Śyāmārahasya
Dimensions: 22.8 x 10.1 cm x 42 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. E 1685-23
Title Śyāmārahasya
Author Pūrṇānanda
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.8 x 10.1cm
Binding Hole
Folios 43
Lines per Folio 6
Foliation figures in the right margin of the verso with the syllable śrī°°
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
The extant folios are nos. 140-182.
Excerpts
Beginning
māṃsaṃ ca matsyaṃ ca carvvaṇaṃ ca pradāpayet || 75 ||
tatas tu toṣayed bhaktyā guru svarṇṇādibhiḥ priye ||
madyaṃ māṃsaṃ tathā matsyaṃ mudrā maithunam eva ca || 76 ||
makārapaṃcakaṃ caiva mahāpātakanāśanaṃ ||
etac ca kathayā devi maṃtra sidhyati niścitaṃ || 77 ||
vinā pītvā surāṃ bhuktvā māṃsaṃ gatvā rajasvalāṃ ||
yojayed dakṣiṇāṃ devīṃ tasya duḥkhaṃ pade pade || 78 ||
kālītaṃtre 'pi || ||
tarppaṇasyadhicakṣe(!) yena ca kāryyāṇi sādhayet ||
tarppayec ca payobhiś ca vaktradhārāyutai na pyā (?) || 79 ||
majjābhiś ca tathā tadvat svakīye kavacena ca ||
ākarṣitā yā kanyāyāḥ kulaprakṣālanena ca || 80 ||
meṣamahiṣaraktena caiva ||
mūṣamārjjāraraktena tarppayet paradevatāṃ ||
evaṃ tarppaṇamātreṇa sākṣāt siddhīśvaro bhavet || 82 ||
kavitā jāyate tasya drākṣāra sa parasparā ||
bṛhaspatisamo bhūtvā devavad bhuvi modate || 82 ||
na tasya pāpapuṇyāni jīvanmukto bhaved dhruvaṃ ||
uttarātaṃtre 'pi || || (fol. 140r1-140v6)
«Sub-Colophons:»
iti puraścaraṇaprayogaḥ || || cha || || (fol. 142v3-4)
iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye maṃtroddhārakathanaṃ nāma paṃcamaḥ parichedaḥ || || || cha || || (fol. 145r5-145v1)
iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye maṃtrabhedavivarṇṇanaṃ nāma ṣaṣṭhaḥ parichedaḥ || || cha || || (fol. 161r3-4)
iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye kālītatvakathanaṃ nāma saptamaḥ parichedaḥ || || cha || || (fol. 164r3-4)
iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye puruṣārthasādhanā vivarṇṇanaṃ nāma aṣṭamaḥ parichedaḥ || || cha || || (fol. 177v5-178r1)
End
sādhayet sādhanaṃ sarvvaṃ kulācārasamṛddhaye ||
śivahīnā yadā śaktir yyajñādau varṣate hi yat || 31 ||
tadaiva paramaṃ dravyaṃ svayaṃbhukusumākhyakaṃ ||
svayaṃbhukusumaṃ dravyaṃ trailokye cāpi durllabhaṃ || 32 ||
kva cid gaṃdharvvarājena labhyate vā na vā vibho ||
padi taṃ labhyate deva lākṣārasasamanvitaṃ || 33 ||
kastūrīkuṃkumāktaṃ ca vaṭīṃ kṛtvā pragopayet ||
yaṃtrarājaṃ samālikhya pūjayed yadi sādhakaḥ || 34 ||
etenākṣatayogena madhumatāṃ siddhim ālabhet ||
suptādidoṣaduṣṭā ye maṃtravidhyāḥ prakīrttitāḥ || 35 ||
prabuddhās tatprayogena yāvat sā punar āgatā ||
tataḥ prayogaṃ vidyānāṃ maṃtrādīnāṃ ca kārayet || 36 ||
evaṃ prabuddhā bhavati naiva tādṛk kadā cana ||
etat trayānāṃ madhye tu svayaṃbhukusumaṃ mahat || 37 ||
śrīkrame 'pi || ||
kastūrī kuṃkumaṃ tatra caṃdanā guruvādikaṃ ||
nānāsugaṃdhikaṃ datvā ekīkṛtvāsu sādhakaḥ || 38 ||
etenākṣatayogena (fol. 182r1-182v6)
Microfilm Details
Reel No. E 1685/23
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Remarks fol. 157 has been filmed thrice
Catalogued by AM
Date 07-02-2008