E 1685-23 Śyāmārahasya

Manuscript culture infobox

Filmed in: E 1685/23
Title: Śyāmārahasya
Dimensions: 22.8 x 10.1 cm x 42 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. E 1685-23

Title Śyāmārahasya

Author Pūrṇānanda

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.8 x 10.1cm

Binding Hole

Folios 43

Lines per Folio 6

Foliation figures in the right margin of the verso with the syllable śrī°°

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu


Manuscript Features

The extant folios are nos. 140-182.

Excerpts

Beginning

māṃsaṃ ca matsyaṃ ca carvvaṇaṃ ca pradāpayet || 75 ||
tatas tu toṣayed bhaktyā guru svarṇṇādibhiḥ priye ||
madyaṃ māṃsaṃ tathā matsyaṃ mudrā maithunam eva ca || 76 ||
makārapaṃcakaṃ caiva mahāpātakanāśanaṃ ||
etac ca kathayā devi maṃtra sidhyati niścitaṃ || 77 ||
vinā pītvā surāṃ bhuktvā māṃsaṃ gatvā rajasvalāṃ ||
yojayed dakṣiṇāṃ devīṃ tasya duḥkhaṃ pade pade || 78 ||

kālītaṃtre 'pi || ||

tarppaṇasyadhicakṣe(!) yena ca kāryyāṇi sādhayet ||
tarppayec ca payobhiś ca vaktradhārāyutai na pyā (?) || 79 ||
majjābhiś ca tathā tadvat svakīye kavacena ca ||
ākarṣitā yā kanyāyāḥ kulaprakṣālanena ca || 80 ||

meṣamahiṣaraktena caiva ||

mūṣamārjjāraraktena tarppayet paradevatāṃ ||
evaṃ tarppaṇamātreṇa sākṣāt siddhīśvaro bhavet || 82 ||
kavitā jāyate tasya drākṣāra sa parasparā ||
bṛhaspatisamo bhūtvā devavad bhuvi modate || 82 ||
na tasya pāpapuṇyāni jīvanmukto bhaved dhruvaṃ ||

uttarātaṃtre 'pi || || (fol. 140r1-140v6)


«Sub-Colophons:»

iti puraścaraṇaprayogaḥ || || cha || || (fol. 142v3-4)

iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye maṃtroddhārakathanaṃ nāma paṃcamaḥ parichedaḥ || || || cha || || (fol. 145r5-145v1)

iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye maṃtrabhedavivarṇṇanaṃ nāma ṣaṣṭhaḥ parichedaḥ || || cha || || (fol. 161r3-4)

iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye kālītatvakathanaṃ nāma saptamaḥ parichedaḥ || || cha || || (fol. 164r3-4)

iti śrīpūrṇṇānaṃdaparamahaṃsena viracite śyāmārahasye puruṣārthasādhanā vivarṇṇanaṃ nāma aṣṭamaḥ parichedaḥ || || cha || || (fol. 177v5-178r1)


End

sādhayet sādhanaṃ sarvvaṃ kulācārasamṛddhaye ||
śivahīnā yadā śaktir yyajñādau varṣate hi yat || 31 ||
tadaiva paramaṃ dravyaṃ svayaṃbhukusumākhyakaṃ ||
svayaṃbhukusumaṃ dravyaṃ trailokye cāpi durllabhaṃ || 32 ||
kva cid gaṃdharvvarājena labhyate vā na vā vibho ||
padi taṃ labhyate deva lākṣārasasamanvitaṃ || 33 ||
kastūrīkuṃkumāktaṃ ca vaṭīṃ kṛtvā pragopayet ||
yaṃtrarājaṃ samālikhya pūjayed yadi sādhakaḥ || 34 ||
etenākṣatayogena madhumatāṃ siddhim ālabhet ||
suptādidoṣaduṣṭā ye maṃtravidhyāḥ prakīrttitāḥ || 35 ||
prabuddhās tatprayogena yāvat sā punar āgatā ||
tataḥ prayogaṃ vidyānāṃ maṃtrādīnāṃ ca kārayet || 36 ||
evaṃ prabuddhā bhavati naiva tādṛk kadā cana ||
etat trayānāṃ madhye tu svayaṃbhukusumaṃ mahat || 37 ||

śrīkrame 'pi || ||

kastūrī kuṃkumaṃ tatra caṃdanā guruvādikaṃ ||
nānāsugaṃdhikaṃ datvā ekīkṛtvāsu sādhakaḥ || 38 ||

etenākṣatayogena (fol. 182r1-182v6)


Microfilm Details

Reel No. E 1685/23

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Remarks fol. 157 has been filmed thrice

Catalogued by AM

Date 07-02-2008